Declension table of ?śaikhāyani

Deva

MasculineSingularDualPlural
Nominativeśaikhāyaniḥ śaikhāyanī śaikhāyanayaḥ
Vocativeśaikhāyane śaikhāyanī śaikhāyanayaḥ
Accusativeśaikhāyanim śaikhāyanī śaikhāyanīn
Instrumentalśaikhāyaninā śaikhāyanibhyām śaikhāyanibhiḥ
Dativeśaikhāyanaye śaikhāyanibhyām śaikhāyanibhyaḥ
Ablativeśaikhāyaneḥ śaikhāyanibhyām śaikhāyanibhyaḥ
Genitiveśaikhāyaneḥ śaikhāyanyoḥ śaikhāyanīnām
Locativeśaikhāyanau śaikhāyanyoḥ śaikhāyaniṣu

Compound śaikhāyani -

Adverb -śaikhāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria