Declension table of ?śaikhāvata

Deva

MasculineSingularDualPlural
Nominativeśaikhāvataḥ śaikhāvatau śaikhāvatāḥ
Vocativeśaikhāvata śaikhāvatau śaikhāvatāḥ
Accusativeśaikhāvatam śaikhāvatau śaikhāvatān
Instrumentalśaikhāvatena śaikhāvatābhyām śaikhāvataiḥ śaikhāvatebhiḥ
Dativeśaikhāvatāya śaikhāvatābhyām śaikhāvatebhyaḥ
Ablativeśaikhāvatāt śaikhāvatābhyām śaikhāvatebhyaḥ
Genitiveśaikhāvatasya śaikhāvatayoḥ śaikhāvatānām
Locativeśaikhāvate śaikhāvatayoḥ śaikhāvateṣu

Compound śaikhāvata -

Adverb -śaikhāvatam -śaikhāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria