Declension table of ?śaikhaṇḍā

Deva

FeminineSingularDualPlural
Nominativeśaikhaṇḍā śaikhaṇḍe śaikhaṇḍāḥ
Vocativeśaikhaṇḍe śaikhaṇḍe śaikhaṇḍāḥ
Accusativeśaikhaṇḍām śaikhaṇḍe śaikhaṇḍāḥ
Instrumentalśaikhaṇḍayā śaikhaṇḍābhyām śaikhaṇḍābhiḥ
Dativeśaikhaṇḍāyai śaikhaṇḍābhyām śaikhaṇḍābhyaḥ
Ablativeśaikhaṇḍāyāḥ śaikhaṇḍābhyām śaikhaṇḍābhyaḥ
Genitiveśaikhaṇḍāyāḥ śaikhaṇḍayoḥ śaikhaṇḍānām
Locativeśaikhaṇḍāyām śaikhaṇḍayoḥ śaikhaṇḍāsu

Adverb -śaikhaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria