Declension table of ?śaikṣita

Deva

MasculineSingularDualPlural
Nominativeśaikṣitaḥ śaikṣitau śaikṣitāḥ
Vocativeśaikṣita śaikṣitau śaikṣitāḥ
Accusativeśaikṣitam śaikṣitau śaikṣitān
Instrumentalśaikṣitena śaikṣitābhyām śaikṣitaiḥ śaikṣitebhiḥ
Dativeśaikṣitāya śaikṣitābhyām śaikṣitebhyaḥ
Ablativeśaikṣitāt śaikṣitābhyām śaikṣitebhyaḥ
Genitiveśaikṣitasya śaikṣitayoḥ śaikṣitānām
Locativeśaikṣite śaikṣitayoḥ śaikṣiteṣu

Compound śaikṣita -

Adverb -śaikṣitam -śaikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria