Declension table of ?śaikṣika

Deva

NeuterSingularDualPlural
Nominativeśaikṣikam śaikṣike śaikṣikāṇi
Vocativeśaikṣika śaikṣike śaikṣikāṇi
Accusativeśaikṣikam śaikṣike śaikṣikāṇi
Instrumentalśaikṣikeṇa śaikṣikābhyām śaikṣikaiḥ
Dativeśaikṣikāya śaikṣikābhyām śaikṣikebhyaḥ
Ablativeśaikṣikāt śaikṣikābhyām śaikṣikebhyaḥ
Genitiveśaikṣikasya śaikṣikayoḥ śaikṣikāṇām
Locativeśaikṣike śaikṣikayoḥ śaikṣikeṣu

Compound śaikṣika -

Adverb -śaikṣikam -śaikṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria