Declension table of ?śaikṣa

Deva

NeuterSingularDualPlural
Nominativeśaikṣam śaikṣe śaikṣāṇi
Vocativeśaikṣa śaikṣe śaikṣāṇi
Accusativeśaikṣam śaikṣe śaikṣāṇi
Instrumentalśaikṣeṇa śaikṣābhyām śaikṣaiḥ
Dativeśaikṣāya śaikṣābhyām śaikṣebhyaḥ
Ablativeśaikṣāt śaikṣābhyām śaikṣebhyaḥ
Genitiveśaikṣasya śaikṣayoḥ śaikṣāṇām
Locativeśaikṣe śaikṣayoḥ śaikṣeṣu

Compound śaikṣa -

Adverb -śaikṣam -śaikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria