Declension table of ?śaibika

Deva

NeuterSingularDualPlural
Nominativeśaibikam śaibike śaibikāni
Vocativeśaibika śaibike śaibikāni
Accusativeśaibikam śaibike śaibikāni
Instrumentalśaibikena śaibikābhyām śaibikaiḥ
Dativeśaibikāya śaibikābhyām śaibikebhyaḥ
Ablativeśaibikāt śaibikābhyām śaibikebhyaḥ
Genitiveśaibikasya śaibikayoḥ śaibikānām
Locativeśaibike śaibikayoḥ śaibikeṣu

Compound śaibika -

Adverb -śaibikam -śaibikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria