Declension table of śaiba

Deva

NeuterSingularDualPlural
Nominativeśaibam śaibe śaibāni
Vocativeśaiba śaibe śaibāni
Accusativeśaibam śaibe śaibāni
Instrumentalśaibena śaibābhyām śaibaiḥ
Dativeśaibāya śaibābhyām śaibebhyaḥ
Ablativeśaibāt śaibābhyām śaibebhyaḥ
Genitiveśaibasya śaibayoḥ śaibānām
Locativeśaibe śaibayoḥ śaibeṣu

Compound śaiba -

Adverb -śaibam -śaibāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria