Declension table of ?śaiṣyopādhyāyikā

Deva

FeminineSingularDualPlural
Nominativeśaiṣyopādhyāyikā śaiṣyopādhyāyike śaiṣyopādhyāyikāḥ
Vocativeśaiṣyopādhyāyike śaiṣyopādhyāyike śaiṣyopādhyāyikāḥ
Accusativeśaiṣyopādhyāyikām śaiṣyopādhyāyike śaiṣyopādhyāyikāḥ
Instrumentalśaiṣyopādhyāyikayā śaiṣyopādhyāyikābhyām śaiṣyopādhyāyikābhiḥ
Dativeśaiṣyopādhyāyikāyai śaiṣyopādhyāyikābhyām śaiṣyopādhyāyikābhyaḥ
Ablativeśaiṣyopādhyāyikāyāḥ śaiṣyopādhyāyikābhyām śaiṣyopādhyāyikābhyaḥ
Genitiveśaiṣyopādhyāyikāyāḥ śaiṣyopādhyāyikayoḥ śaiṣyopādhyāyikānām
Locativeśaiṣyopādhyāyikāyām śaiṣyopādhyāyikayoḥ śaiṣyopādhyāyikāsu

Adverb -śaiṣyopādhyāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria