Declension table of ?śaiṣikī

Deva

FeminineSingularDualPlural
Nominativeśaiṣikī śaiṣikyau śaiṣikyaḥ
Vocativeśaiṣiki śaiṣikyau śaiṣikyaḥ
Accusativeśaiṣikīm śaiṣikyau śaiṣikīḥ
Instrumentalśaiṣikyā śaiṣikībhyām śaiṣikībhiḥ
Dativeśaiṣikyai śaiṣikībhyām śaiṣikībhyaḥ
Ablativeśaiṣikyāḥ śaiṣikībhyām śaiṣikībhyaḥ
Genitiveśaiṣikyāḥ śaiṣikyoḥ śaiṣikīṇām
Locativeśaiṣikyām śaiṣikyoḥ śaiṣikīṣu

Compound śaiṣiki - śaiṣikī -

Adverb -śaiṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria