Declension table of ?śaiṣika

Deva

NeuterSingularDualPlural
Nominativeśaiṣikam śaiṣike śaiṣikāṇi
Vocativeśaiṣika śaiṣike śaiṣikāṇi
Accusativeśaiṣikam śaiṣike śaiṣikāṇi
Instrumentalśaiṣikeṇa śaiṣikābhyām śaiṣikaiḥ
Dativeśaiṣikāya śaiṣikābhyām śaiṣikebhyaḥ
Ablativeśaiṣikāt śaiṣikābhyām śaiṣikebhyaḥ
Genitiveśaiṣikasya śaiṣikayoḥ śaiṣikāṇām
Locativeśaiṣike śaiṣikayoḥ śaiṣikeṣu

Compound śaiṣika -

Adverb -śaiṣikam -śaiṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria