Declension table of ?śagman

Deva

NeuterSingularDualPlural
Nominativeśagma śagmanī śagmāni
Vocativeśagman śagma śagmanī śagmāni
Accusativeśagma śagmanī śagmāni
Instrumentalśagmanā śagmabhyām śagmabhiḥ
Dativeśagmane śagmabhyām śagmabhyaḥ
Ablativeśagmanaḥ śagmabhyām śagmabhyaḥ
Genitiveśagmanaḥ śagmanoḥ śagmanām
Locativeśagmani śagmanoḥ śagmasu

Compound śagma -

Adverb -śagma -śagmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria