Declension table of ?śagma

Deva

MasculineSingularDualPlural
Nominativeśagmaḥ śagmau śagmāḥ
Vocativeśagma śagmau śagmāḥ
Accusativeśagmam śagmau śagmān
Instrumentalśagmena śagmābhyām śagmaiḥ śagmebhiḥ
Dativeśagmāya śagmābhyām śagmebhyaḥ
Ablativeśagmāt śagmābhyām śagmebhyaḥ
Genitiveśagmasya śagmayoḥ śagmānām
Locativeśagme śagmayoḥ śagmeṣu

Compound śagma -

Adverb -śagmam -śagmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria