Declension table of ?śaṅkuśravaṇā

Deva

FeminineSingularDualPlural
Nominativeśaṅkuśravaṇā śaṅkuśravaṇe śaṅkuśravaṇāḥ
Vocativeśaṅkuśravaṇe śaṅkuśravaṇe śaṅkuśravaṇāḥ
Accusativeśaṅkuśravaṇām śaṅkuśravaṇe śaṅkuśravaṇāḥ
Instrumentalśaṅkuśravaṇayā śaṅkuśravaṇābhyām śaṅkuśravaṇābhiḥ
Dativeśaṅkuśravaṇāyai śaṅkuśravaṇābhyām śaṅkuśravaṇābhyaḥ
Ablativeśaṅkuśravaṇāyāḥ śaṅkuśravaṇābhyām śaṅkuśravaṇābhyaḥ
Genitiveśaṅkuśravaṇāyāḥ śaṅkuśravaṇayoḥ śaṅkuśravaṇānām
Locativeśaṅkuśravaṇāyām śaṅkuśravaṇayoḥ śaṅkuśravaṇāsu

Adverb -śaṅkuśravaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria