Declension table of ?śaṅkuśravaṇa

Deva

NeuterSingularDualPlural
Nominativeśaṅkuśravaṇam śaṅkuśravaṇe śaṅkuśravaṇāni
Vocativeśaṅkuśravaṇa śaṅkuśravaṇe śaṅkuśravaṇāni
Accusativeśaṅkuśravaṇam śaṅkuśravaṇe śaṅkuśravaṇāni
Instrumentalśaṅkuśravaṇena śaṅkuśravaṇābhyām śaṅkuśravaṇaiḥ
Dativeśaṅkuśravaṇāya śaṅkuśravaṇābhyām śaṅkuśravaṇebhyaḥ
Ablativeśaṅkuśravaṇāt śaṅkuśravaṇābhyām śaṅkuśravaṇebhyaḥ
Genitiveśaṅkuśravaṇasya śaṅkuśravaṇayoḥ śaṅkuśravaṇānām
Locativeśaṅkuśravaṇe śaṅkuśravaṇayoḥ śaṅkuśravaṇeṣu

Compound śaṅkuśravaṇa -

Adverb -śaṅkuśravaṇam -śaṅkuśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria