Declension table of ?śaṅkuśravaṇa

Deva

MasculineSingularDualPlural
Nominativeśaṅkuśravaṇaḥ śaṅkuśravaṇau śaṅkuśravaṇāḥ
Vocativeśaṅkuśravaṇa śaṅkuśravaṇau śaṅkuśravaṇāḥ
Accusativeśaṅkuśravaṇam śaṅkuśravaṇau śaṅkuśravaṇān
Instrumentalśaṅkuśravaṇena śaṅkuśravaṇābhyām śaṅkuśravaṇaiḥ śaṅkuśravaṇebhiḥ
Dativeśaṅkuśravaṇāya śaṅkuśravaṇābhyām śaṅkuśravaṇebhyaḥ
Ablativeśaṅkuśravaṇāt śaṅkuśravaṇābhyām śaṅkuśravaṇebhyaḥ
Genitiveśaṅkuśravaṇasya śaṅkuśravaṇayoḥ śaṅkuśravaṇānām
Locativeśaṅkuśravaṇe śaṅkuśravaṇayoḥ śaṅkuśravaṇeṣu

Compound śaṅkuśravaṇa -

Adverb -śaṅkuśravaṇam -śaṅkuśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria