Declension table of ?śaṅkuvṛkṣa

Deva

MasculineSingularDualPlural
Nominativeśaṅkuvṛkṣaḥ śaṅkuvṛkṣau śaṅkuvṛkṣāḥ
Vocativeśaṅkuvṛkṣa śaṅkuvṛkṣau śaṅkuvṛkṣāḥ
Accusativeśaṅkuvṛkṣam śaṅkuvṛkṣau śaṅkuvṛkṣān
Instrumentalśaṅkuvṛkṣeṇa śaṅkuvṛkṣābhyām śaṅkuvṛkṣaiḥ śaṅkuvṛkṣebhiḥ
Dativeśaṅkuvṛkṣāya śaṅkuvṛkṣābhyām śaṅkuvṛkṣebhyaḥ
Ablativeśaṅkuvṛkṣāt śaṅkuvṛkṣābhyām śaṅkuvṛkṣebhyaḥ
Genitiveśaṅkuvṛkṣasya śaṅkuvṛkṣayoḥ śaṅkuvṛkṣāṇām
Locativeśaṅkuvṛkṣe śaṅkuvṛkṣayoḥ śaṅkuvṛkṣeṣu

Compound śaṅkuvṛkṣa -

Adverb -śaṅkuvṛkṣam -śaṅkuvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria