Declension table of ?śaṅkutaru

Deva

MasculineSingularDualPlural
Nominativeśaṅkutaruḥ śaṅkutarū śaṅkutaravaḥ
Vocativeśaṅkutaro śaṅkutarū śaṅkutaravaḥ
Accusativeśaṅkutarum śaṅkutarū śaṅkutarūn
Instrumentalśaṅkutaruṇā śaṅkutarubhyām śaṅkutarubhiḥ
Dativeśaṅkutarave śaṅkutarubhyām śaṅkutarubhyaḥ
Ablativeśaṅkutaroḥ śaṅkutarubhyām śaṅkutarubhyaḥ
Genitiveśaṅkutaroḥ śaṅkutarvoḥ śaṅkutarūṇām
Locativeśaṅkutarau śaṅkutarvoḥ śaṅkutaruṣu

Compound śaṅkutaru -

Adverb -śaṅkutaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria