Declension table of ?śaṅkura

Deva

NeuterSingularDualPlural
Nominativeśaṅkuram śaṅkure śaṅkurāṇi
Vocativeśaṅkura śaṅkure śaṅkurāṇi
Accusativeśaṅkuram śaṅkure śaṅkurāṇi
Instrumentalśaṅkureṇa śaṅkurābhyām śaṅkuraiḥ
Dativeśaṅkurāya śaṅkurābhyām śaṅkurebhyaḥ
Ablativeśaṅkurāt śaṅkurābhyām śaṅkurebhyaḥ
Genitiveśaṅkurasya śaṅkurayoḥ śaṅkurāṇām
Locativeśaṅkure śaṅkurayoḥ śaṅkureṣu

Compound śaṅkura -

Adverb -śaṅkuram -śaṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria