Declension table of ?śaṅkupuccha

Deva

NeuterSingularDualPlural
Nominativeśaṅkupuccham śaṅkupucche śaṅkupucchāni
Vocativeśaṅkupuccha śaṅkupucche śaṅkupucchāni
Accusativeśaṅkupuccham śaṅkupucche śaṅkupucchāni
Instrumentalśaṅkupucchena śaṅkupucchābhyām śaṅkupucchaiḥ
Dativeśaṅkupucchāya śaṅkupucchābhyām śaṅkupucchebhyaḥ
Ablativeśaṅkupucchāt śaṅkupucchābhyām śaṅkupucchebhyaḥ
Genitiveśaṅkupucchasya śaṅkupucchayoḥ śaṅkupucchānām
Locativeśaṅkupucche śaṅkupucchayoḥ śaṅkupuccheṣu

Compound śaṅkupuccha -

Adverb -śaṅkupuccham -śaṅkupucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria