Declension table of ?śaṅkuphalikā

Deva

FeminineSingularDualPlural
Nominativeśaṅkuphalikā śaṅkuphalike śaṅkuphalikāḥ
Vocativeśaṅkuphalike śaṅkuphalike śaṅkuphalikāḥ
Accusativeśaṅkuphalikām śaṅkuphalike śaṅkuphalikāḥ
Instrumentalśaṅkuphalikayā śaṅkuphalikābhyām śaṅkuphalikābhiḥ
Dativeśaṅkuphalikāyai śaṅkuphalikābhyām śaṅkuphalikābhyaḥ
Ablativeśaṅkuphalikāyāḥ śaṅkuphalikābhyām śaṅkuphalikābhyaḥ
Genitiveśaṅkuphalikāyāḥ śaṅkuphalikayoḥ śaṅkuphalikānām
Locativeśaṅkuphalikāyām śaṅkuphalikayoḥ śaṅkuphalikāsu

Adverb -śaṅkuphalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria