Declension table of ?śaṅkupatha

Deva

MasculineSingularDualPlural
Nominativeśaṅkupathaḥ śaṅkupathau śaṅkupathāḥ
Vocativeśaṅkupatha śaṅkupathau śaṅkupathāḥ
Accusativeśaṅkupatham śaṅkupathau śaṅkupathān
Instrumentalśaṅkupathena śaṅkupathābhyām śaṅkupathaiḥ śaṅkupathebhiḥ
Dativeśaṅkupathāya śaṅkupathābhyām śaṅkupathebhyaḥ
Ablativeśaṅkupathāt śaṅkupathābhyām śaṅkupathebhyaḥ
Genitiveśaṅkupathasya śaṅkupathayoḥ śaṅkupathānām
Locativeśaṅkupathe śaṅkupathayoḥ śaṅkupatheṣu

Compound śaṅkupatha -

Adverb -śaṅkupatham -śaṅkupathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria