Declension table of ?śaṅkumūlī

Deva

FeminineSingularDualPlural
Nominativeśaṅkumūlī śaṅkumūlyau śaṅkumūlyaḥ
Vocativeśaṅkumūli śaṅkumūlyau śaṅkumūlyaḥ
Accusativeśaṅkumūlīm śaṅkumūlyau śaṅkumūlīḥ
Instrumentalśaṅkumūlyā śaṅkumūlībhyām śaṅkumūlībhiḥ
Dativeśaṅkumūlyai śaṅkumūlībhyām śaṅkumūlībhyaḥ
Ablativeśaṅkumūlyāḥ śaṅkumūlībhyām śaṅkumūlībhyaḥ
Genitiveśaṅkumūlyāḥ śaṅkumūlyoḥ śaṅkumūlīnām
Locativeśaṅkumūlyām śaṅkumūlyoḥ śaṅkumūlīṣu

Compound śaṅkumūli - śaṅkumūlī -

Adverb -śaṅkumūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria