Declension table of ?śaṅkumukha

Deva

NeuterSingularDualPlural
Nominativeśaṅkumukham śaṅkumukhe śaṅkumukhāni
Vocativeśaṅkumukha śaṅkumukhe śaṅkumukhāni
Accusativeśaṅkumukham śaṅkumukhe śaṅkumukhāni
Instrumentalśaṅkumukhena śaṅkumukhābhyām śaṅkumukhaiḥ
Dativeśaṅkumukhāya śaṅkumukhābhyām śaṅkumukhebhyaḥ
Ablativeśaṅkumukhāt śaṅkumukhābhyām śaṅkumukhebhyaḥ
Genitiveśaṅkumukhasya śaṅkumukhayoḥ śaṅkumukhānām
Locativeśaṅkumukhe śaṅkumukhayoḥ śaṅkumukheṣu

Compound śaṅkumukha -

Adverb -śaṅkumukham -śaṅkumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria