Declension table of ?śaṅkumukha

Deva

MasculineSingularDualPlural
Nominativeśaṅkumukhaḥ śaṅkumukhau śaṅkumukhāḥ
Vocativeśaṅkumukha śaṅkumukhau śaṅkumukhāḥ
Accusativeśaṅkumukham śaṅkumukhau śaṅkumukhān
Instrumentalśaṅkumukhena śaṅkumukhābhyām śaṅkumukhaiḥ śaṅkumukhebhiḥ
Dativeśaṅkumukhāya śaṅkumukhābhyām śaṅkumukhebhyaḥ
Ablativeśaṅkumukhāt śaṅkumukhābhyām śaṅkumukhebhyaḥ
Genitiveśaṅkumukhasya śaṅkumukhayoḥ śaṅkumukhānām
Locativeśaṅkumukhe śaṅkumukhayoḥ śaṅkumukheṣu

Compound śaṅkumukha -

Adverb -śaṅkumukham -śaṅkumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria