Declension table of ?śaṅkumatī

Deva

FeminineSingularDualPlural
Nominativeśaṅkumatī śaṅkumatyau śaṅkumatyaḥ
Vocativeśaṅkumati śaṅkumatyau śaṅkumatyaḥ
Accusativeśaṅkumatīm śaṅkumatyau śaṅkumatīḥ
Instrumentalśaṅkumatyā śaṅkumatībhyām śaṅkumatībhiḥ
Dativeśaṅkumatyai śaṅkumatībhyām śaṅkumatībhyaḥ
Ablativeśaṅkumatyāḥ śaṅkumatībhyām śaṅkumatībhyaḥ
Genitiveśaṅkumatyāḥ śaṅkumatyoḥ śaṅkumatīnām
Locativeśaṅkumatyām śaṅkumatyoḥ śaṅkumatīṣu

Compound śaṅkumati - śaṅkumatī -

Adverb -śaṅkumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria