Declension table of ?śaṅkumatā

Deva

FeminineSingularDualPlural
Nominativeśaṅkumatā śaṅkumate śaṅkumatāḥ
Vocativeśaṅkumate śaṅkumate śaṅkumatāḥ
Accusativeśaṅkumatām śaṅkumate śaṅkumatāḥ
Instrumentalśaṅkumatayā śaṅkumatābhyām śaṅkumatābhiḥ
Dativeśaṅkumatāyai śaṅkumatābhyām śaṅkumatābhyaḥ
Ablativeśaṅkumatāyāḥ śaṅkumatābhyām śaṅkumatābhyaḥ
Genitiveśaṅkumatāyāḥ śaṅkumatayoḥ śaṅkumatānām
Locativeśaṅkumatāyām śaṅkumatayoḥ śaṅkumatāsu

Adverb -śaṅkumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria