Declension table of ?śaṅkumat

Deva

MasculineSingularDualPlural
Nominativeśaṅkumān śaṅkumantau śaṅkumantaḥ
Vocativeśaṅkuman śaṅkumantau śaṅkumantaḥ
Accusativeśaṅkumantam śaṅkumantau śaṅkumataḥ
Instrumentalśaṅkumatā śaṅkumadbhyām śaṅkumadbhiḥ
Dativeśaṅkumate śaṅkumadbhyām śaṅkumadbhyaḥ
Ablativeśaṅkumataḥ śaṅkumadbhyām śaṅkumadbhyaḥ
Genitiveśaṅkumataḥ śaṅkumatoḥ śaṅkumatām
Locativeśaṅkumati śaṅkumatoḥ śaṅkumatsu

Compound śaṅkumat -

Adverb -śaṅkumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria