Declension table of śaṅkulā

Deva

FeminineSingularDualPlural
Nominativeśaṅkulā śaṅkule śaṅkulāḥ
Vocativeśaṅkule śaṅkule śaṅkulāḥ
Accusativeśaṅkulām śaṅkule śaṅkulāḥ
Instrumentalśaṅkulayā śaṅkulābhyām śaṅkulābhiḥ
Dativeśaṅkulāyai śaṅkulābhyām śaṅkulābhyaḥ
Ablativeśaṅkulāyāḥ śaṅkulābhyām śaṅkulābhyaḥ
Genitiveśaṅkulāyāḥ śaṅkulayoḥ śaṅkulānām
Locativeśaṅkulāyām śaṅkulayoḥ śaṅkulāsu

Adverb -śaṅkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria