Declension table of ?śaṅkukarṇin

Deva

MasculineSingularDualPlural
Nominativeśaṅkukarṇī śaṅkukarṇinau śaṅkukarṇinaḥ
Vocativeśaṅkukarṇin śaṅkukarṇinau śaṅkukarṇinaḥ
Accusativeśaṅkukarṇinam śaṅkukarṇinau śaṅkukarṇinaḥ
Instrumentalśaṅkukarṇinā śaṅkukarṇibhyām śaṅkukarṇibhiḥ
Dativeśaṅkukarṇine śaṅkukarṇibhyām śaṅkukarṇibhyaḥ
Ablativeśaṅkukarṇinaḥ śaṅkukarṇibhyām śaṅkukarṇibhyaḥ
Genitiveśaṅkukarṇinaḥ śaṅkukarṇinoḥ śaṅkukarṇinām
Locativeśaṅkukarṇini śaṅkukarṇinoḥ śaṅkukarṇiṣu

Compound śaṅkukarṇi -

Adverb -śaṅkukarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria