Declension table of ?śaṅkukarṇesvara

Deva

MasculineSingularDualPlural
Nominativeśaṅkukarṇesvaraḥ śaṅkukarṇesvarau śaṅkukarṇesvarāḥ
Vocativeśaṅkukarṇesvara śaṅkukarṇesvarau śaṅkukarṇesvarāḥ
Accusativeśaṅkukarṇesvaram śaṅkukarṇesvarau śaṅkukarṇesvarān
Instrumentalśaṅkukarṇesvareṇa śaṅkukarṇesvarābhyām śaṅkukarṇesvaraiḥ śaṅkukarṇesvarebhiḥ
Dativeśaṅkukarṇesvarāya śaṅkukarṇesvarābhyām śaṅkukarṇesvarebhyaḥ
Ablativeśaṅkukarṇesvarāt śaṅkukarṇesvarābhyām śaṅkukarṇesvarebhyaḥ
Genitiveśaṅkukarṇesvarasya śaṅkukarṇesvarayoḥ śaṅkukarṇesvarāṇām
Locativeśaṅkukarṇesvare śaṅkukarṇesvarayoḥ śaṅkukarṇesvareṣu

Compound śaṅkukarṇesvara -

Adverb -śaṅkukarṇesvaram -śaṅkukarṇesvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria