Declension table of ?śaṅkukarṇamukhā

Deva

FeminineSingularDualPlural
Nominativeśaṅkukarṇamukhā śaṅkukarṇamukhe śaṅkukarṇamukhāḥ
Vocativeśaṅkukarṇamukhe śaṅkukarṇamukhe śaṅkukarṇamukhāḥ
Accusativeśaṅkukarṇamukhām śaṅkukarṇamukhe śaṅkukarṇamukhāḥ
Instrumentalśaṅkukarṇamukhayā śaṅkukarṇamukhābhyām śaṅkukarṇamukhābhiḥ
Dativeśaṅkukarṇamukhāyai śaṅkukarṇamukhābhyām śaṅkukarṇamukhābhyaḥ
Ablativeśaṅkukarṇamukhāyāḥ śaṅkukarṇamukhābhyām śaṅkukarṇamukhābhyaḥ
Genitiveśaṅkukarṇamukhāyāḥ śaṅkukarṇamukhayoḥ śaṅkukarṇamukhānām
Locativeśaṅkukarṇamukhāyām śaṅkukarṇamukhayoḥ śaṅkukarṇamukhāsu

Adverb -śaṅkukarṇamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria