Declension table of ?śaṅkukarṇamukha

Deva

NeuterSingularDualPlural
Nominativeśaṅkukarṇamukham śaṅkukarṇamukhe śaṅkukarṇamukhāni
Vocativeśaṅkukarṇamukha śaṅkukarṇamukhe śaṅkukarṇamukhāni
Accusativeśaṅkukarṇamukham śaṅkukarṇamukhe śaṅkukarṇamukhāni
Instrumentalśaṅkukarṇamukhena śaṅkukarṇamukhābhyām śaṅkukarṇamukhaiḥ
Dativeśaṅkukarṇamukhāya śaṅkukarṇamukhābhyām śaṅkukarṇamukhebhyaḥ
Ablativeśaṅkukarṇamukhāt śaṅkukarṇamukhābhyām śaṅkukarṇamukhebhyaḥ
Genitiveśaṅkukarṇamukhasya śaṅkukarṇamukhayoḥ śaṅkukarṇamukhānām
Locativeśaṅkukarṇamukhe śaṅkukarṇamukhayoḥ śaṅkukarṇamukheṣu

Compound śaṅkukarṇamukha -

Adverb -śaṅkukarṇamukham -śaṅkukarṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria