Declension table of śaṅkukarṇa

Deva

NeuterSingularDualPlural
Nominativeśaṅkukarṇam śaṅkukarṇe śaṅkukarṇāni
Vocativeśaṅkukarṇa śaṅkukarṇe śaṅkukarṇāni
Accusativeśaṅkukarṇam śaṅkukarṇe śaṅkukarṇāni
Instrumentalśaṅkukarṇena śaṅkukarṇābhyām śaṅkukarṇaiḥ
Dativeśaṅkukarṇāya śaṅkukarṇābhyām śaṅkukarṇebhyaḥ
Ablativeśaṅkukarṇāt śaṅkukarṇābhyām śaṅkukarṇebhyaḥ
Genitiveśaṅkukarṇasya śaṅkukarṇayoḥ śaṅkukarṇānām
Locativeśaṅkukarṇe śaṅkukarṇayoḥ śaṅkukarṇeṣu

Compound śaṅkukarṇa -

Adverb -śaṅkukarṇam -śaṅkukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria