Declension table of śaṅkukarṇa

Deva

MasculineSingularDualPlural
Nominativeśaṅkukarṇaḥ śaṅkukarṇau śaṅkukarṇāḥ
Vocativeśaṅkukarṇa śaṅkukarṇau śaṅkukarṇāḥ
Accusativeśaṅkukarṇam śaṅkukarṇau śaṅkukarṇān
Instrumentalśaṅkukarṇena śaṅkukarṇābhyām śaṅkukarṇaiḥ śaṅkukarṇebhiḥ
Dativeśaṅkukarṇāya śaṅkukarṇābhyām śaṅkukarṇebhyaḥ
Ablativeśaṅkukarṇāt śaṅkukarṇābhyām śaṅkukarṇebhyaḥ
Genitiveśaṅkukarṇasya śaṅkukarṇayoḥ śaṅkukarṇānām
Locativeśaṅkukarṇe śaṅkukarṇayoḥ śaṅkukarṇeṣu

Compound śaṅkukarṇa -

Adverb -śaṅkukarṇam -śaṅkukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria