Declension table of ?śaṅkuci

Deva

MasculineSingularDualPlural
Nominativeśaṅkuciḥ śaṅkucī śaṅkucayaḥ
Vocativeśaṅkuce śaṅkucī śaṅkucayaḥ
Accusativeśaṅkucim śaṅkucī śaṅkucīn
Instrumentalśaṅkucinā śaṅkucibhyām śaṅkucibhiḥ
Dativeśaṅkucaye śaṅkucibhyām śaṅkucibhyaḥ
Ablativeśaṅkuceḥ śaṅkucibhyām śaṅkucibhyaḥ
Genitiveśaṅkuceḥ śaṅkucyoḥ śaṅkucīnām
Locativeśaṅkucau śaṅkucyoḥ śaṅkuciṣu

Compound śaṅkuci -

Adverb -śaṅkuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria