Declension table of ?śaṅkucchāyā

Deva

FeminineSingularDualPlural
Nominativeśaṅkucchāyā śaṅkucchāye śaṅkucchāyāḥ
Vocativeśaṅkucchāye śaṅkucchāye śaṅkucchāyāḥ
Accusativeśaṅkucchāyām śaṅkucchāye śaṅkucchāyāḥ
Instrumentalśaṅkucchāyayā śaṅkucchāyābhyām śaṅkucchāyābhiḥ
Dativeśaṅkucchāyāyai śaṅkucchāyābhyām śaṅkucchāyābhyaḥ
Ablativeśaṅkucchāyāyāḥ śaṅkucchāyābhyām śaṅkucchāyābhyaḥ
Genitiveśaṅkucchāyāyāḥ śaṅkucchāyayoḥ śaṅkucchāyānām
Locativeśaṅkucchāyāyām śaṅkucchāyayoḥ śaṅkucchāyāsu

Adverb -śaṅkucchāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria