Declension table of ?śaṅkuṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśaṅkuṣṭhā śaṅkuṣṭhe śaṅkuṣṭhāḥ
Vocativeśaṅkuṣṭhe śaṅkuṣṭhe śaṅkuṣṭhāḥ
Accusativeśaṅkuṣṭhām śaṅkuṣṭhe śaṅkuṣṭhāḥ
Instrumentalśaṅkuṣṭhayā śaṅkuṣṭhābhyām śaṅkuṣṭhābhiḥ
Dativeśaṅkuṣṭhāyai śaṅkuṣṭhābhyām śaṅkuṣṭhābhyaḥ
Ablativeśaṅkuṣṭhāyāḥ śaṅkuṣṭhābhyām śaṅkuṣṭhābhyaḥ
Genitiveśaṅkuṣṭhāyāḥ śaṅkuṣṭhayoḥ śaṅkuṣṭhānām
Locativeśaṅkuṣṭhāyām śaṅkuṣṭhayoḥ śaṅkuṣṭhāsu

Adverb -śaṅkuṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria