Declension table of ?śaṅkuṣṭha

Deva

NeuterSingularDualPlural
Nominativeśaṅkuṣṭham śaṅkuṣṭhe śaṅkuṣṭhāni
Vocativeśaṅkuṣṭha śaṅkuṣṭhe śaṅkuṣṭhāni
Accusativeśaṅkuṣṭham śaṅkuṣṭhe śaṅkuṣṭhāni
Instrumentalśaṅkuṣṭhena śaṅkuṣṭhābhyām śaṅkuṣṭhaiḥ
Dativeśaṅkuṣṭhāya śaṅkuṣṭhābhyām śaṅkuṣṭhebhyaḥ
Ablativeśaṅkuṣṭhāt śaṅkuṣṭhābhyām śaṅkuṣṭhebhyaḥ
Genitiveśaṅkuṣṭhasya śaṅkuṣṭhayoḥ śaṅkuṣṭhānām
Locativeśaṅkuṣṭhe śaṅkuṣṭhayoḥ śaṅkuṣṭheṣu

Compound śaṅkuṣṭha -

Adverb -śaṅkuṣṭham -śaṅkuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria