Declension table of ?śaṅkuṣṭha

Deva

MasculineSingularDualPlural
Nominativeśaṅkuṣṭhaḥ śaṅkuṣṭhau śaṅkuṣṭhāḥ
Vocativeśaṅkuṣṭha śaṅkuṣṭhau śaṅkuṣṭhāḥ
Accusativeśaṅkuṣṭham śaṅkuṣṭhau śaṅkuṣṭhān
Instrumentalśaṅkuṣṭhena śaṅkuṣṭhābhyām śaṅkuṣṭhaiḥ śaṅkuṣṭhebhiḥ
Dativeśaṅkuṣṭhāya śaṅkuṣṭhābhyām śaṅkuṣṭhebhyaḥ
Ablativeśaṅkuṣṭhāt śaṅkuṣṭhābhyām śaṅkuṣṭhebhyaḥ
Genitiveśaṅkuṣṭhasya śaṅkuṣṭhayoḥ śaṅkuṣṭhānām
Locativeśaṅkuṣṭhe śaṅkuṣṭhayoḥ śaṅkuṣṭheṣu

Compound śaṅkuṣṭha -

Adverb -śaṅkuṣṭham -śaṅkuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria