Declension table of śaṅku

Deva

NeuterSingularDualPlural
Nominativeśaṅku śaṅkunī śaṅkūni
Vocativeśaṅku śaṅkunī śaṅkūni
Accusativeśaṅku śaṅkunī śaṅkūni
Instrumentalśaṅkunā śaṅkubhyām śaṅkubhiḥ
Dativeśaṅkune śaṅkubhyām śaṅkubhyaḥ
Ablativeśaṅkunaḥ śaṅkubhyām śaṅkubhyaḥ
Genitiveśaṅkunaḥ śaṅkunoḥ śaṅkūnām
Locativeśaṅkuni śaṅkunoḥ śaṅkuṣu

Compound śaṅku -

Adverb -śaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria