Declension table of ?śaṅkoci

Deva

MasculineSingularDualPlural
Nominativeśaṅkociḥ śaṅkocī śaṅkocayaḥ
Vocativeśaṅkoce śaṅkocī śaṅkocayaḥ
Accusativeśaṅkocim śaṅkocī śaṅkocīn
Instrumentalśaṅkocinā śaṅkocibhyām śaṅkocibhiḥ
Dativeśaṅkocaye śaṅkocibhyām śaṅkocibhyaḥ
Ablativeśaṅkoceḥ śaṅkocibhyām śaṅkocibhyaḥ
Genitiveśaṅkoceḥ śaṅkocyoḥ śaṅkocīnām
Locativeśaṅkocau śaṅkocyoḥ śaṅkociṣu

Compound śaṅkoci -

Adverb -śaṅkoci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria