Declension table of ?śaṅkoca

Deva

MasculineSingularDualPlural
Nominativeśaṅkocaḥ śaṅkocau śaṅkocāḥ
Vocativeśaṅkoca śaṅkocau śaṅkocāḥ
Accusativeśaṅkocam śaṅkocau śaṅkocān
Instrumentalśaṅkocena śaṅkocābhyām śaṅkocaiḥ śaṅkocebhiḥ
Dativeśaṅkocāya śaṅkocābhyām śaṅkocebhyaḥ
Ablativeśaṅkocāt śaṅkocābhyām śaṅkocebhyaḥ
Genitiveśaṅkocasya śaṅkocayoḥ śaṅkocānām
Locativeśaṅkoce śaṅkocayoḥ śaṅkoceṣu

Compound śaṅkoca -

Adverb -śaṅkocam -śaṅkocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria