Declension table of ?śaṅkitavyā

Deva

FeminineSingularDualPlural
Nominativeśaṅkitavyā śaṅkitavye śaṅkitavyāḥ
Vocativeśaṅkitavye śaṅkitavye śaṅkitavyāḥ
Accusativeśaṅkitavyām śaṅkitavye śaṅkitavyāḥ
Instrumentalśaṅkitavyayā śaṅkitavyābhyām śaṅkitavyābhiḥ
Dativeśaṅkitavyāyai śaṅkitavyābhyām śaṅkitavyābhyaḥ
Ablativeśaṅkitavyāyāḥ śaṅkitavyābhyām śaṅkitavyābhyaḥ
Genitiveśaṅkitavyāyāḥ śaṅkitavyayoḥ śaṅkitavyānām
Locativeśaṅkitavyāyām śaṅkitavyayoḥ śaṅkitavyāsu

Adverb -śaṅkitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria