Declension table of ?śaṅkitamanasā

Deva

FeminineSingularDualPlural
Nominativeśaṅkitamanasā śaṅkitamanase śaṅkitamanasāḥ
Vocativeśaṅkitamanase śaṅkitamanase śaṅkitamanasāḥ
Accusativeśaṅkitamanasām śaṅkitamanase śaṅkitamanasāḥ
Instrumentalśaṅkitamanasayā śaṅkitamanasābhyām śaṅkitamanasābhiḥ
Dativeśaṅkitamanasāyai śaṅkitamanasābhyām śaṅkitamanasābhyaḥ
Ablativeśaṅkitamanasāyāḥ śaṅkitamanasābhyām śaṅkitamanasābhyaḥ
Genitiveśaṅkitamanasāyāḥ śaṅkitamanasayoḥ śaṅkitamanasānām
Locativeśaṅkitamanasāyām śaṅkitamanasayoḥ śaṅkitamanasāsu

Adverb -śaṅkitamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria