Declension table of ?śaṅkitadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativeśaṅkitadṛṣṭi śaṅkitadṛṣṭinī śaṅkitadṛṣṭīni
Vocativeśaṅkitadṛṣṭi śaṅkitadṛṣṭinī śaṅkitadṛṣṭīni
Accusativeśaṅkitadṛṣṭi śaṅkitadṛṣṭinī śaṅkitadṛṣṭīni
Instrumentalśaṅkitadṛṣṭinā śaṅkitadṛṣṭibhyām śaṅkitadṛṣṭibhiḥ
Dativeśaṅkitadṛṣṭine śaṅkitadṛṣṭibhyām śaṅkitadṛṣṭibhyaḥ
Ablativeśaṅkitadṛṣṭinaḥ śaṅkitadṛṣṭibhyām śaṅkitadṛṣṭibhyaḥ
Genitiveśaṅkitadṛṣṭinaḥ śaṅkitadṛṣṭinoḥ śaṅkitadṛṣṭīnām
Locativeśaṅkitadṛṣṭini śaṅkitadṛṣṭinoḥ śaṅkitadṛṣṭiṣu

Compound śaṅkitadṛṣṭi -

Adverb -śaṅkitadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria