Declension table of ?śaṅkitadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeśaṅkitadṛṣṭiḥ śaṅkitadṛṣṭī śaṅkitadṛṣṭayaḥ
Vocativeśaṅkitadṛṣṭe śaṅkitadṛṣṭī śaṅkitadṛṣṭayaḥ
Accusativeśaṅkitadṛṣṭim śaṅkitadṛṣṭī śaṅkitadṛṣṭīn
Instrumentalśaṅkitadṛṣṭinā śaṅkitadṛṣṭibhyām śaṅkitadṛṣṭibhiḥ
Dativeśaṅkitadṛṣṭaye śaṅkitadṛṣṭibhyām śaṅkitadṛṣṭibhyaḥ
Ablativeśaṅkitadṛṣṭeḥ śaṅkitadṛṣṭibhyām śaṅkitadṛṣṭibhyaḥ
Genitiveśaṅkitadṛṣṭeḥ śaṅkitadṛṣṭyoḥ śaṅkitadṛṣṭīnām
Locativeśaṅkitadṛṣṭau śaṅkitadṛṣṭyoḥ śaṅkitadṛṣṭiṣu

Compound śaṅkitadṛṣṭi -

Adverb -śaṅkitadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria