Declension table of ?śaṅkitā

Deva

FeminineSingularDualPlural
Nominativeśaṅkitā śaṅkite śaṅkitāḥ
Vocativeśaṅkite śaṅkite śaṅkitāḥ
Accusativeśaṅkitām śaṅkite śaṅkitāḥ
Instrumentalśaṅkitayā śaṅkitābhyām śaṅkitābhiḥ
Dativeśaṅkitāyai śaṅkitābhyām śaṅkitābhyaḥ
Ablativeśaṅkitāyāḥ śaṅkitābhyām śaṅkitābhyaḥ
Genitiveśaṅkitāyāḥ śaṅkitayoḥ śaṅkitānām
Locativeśaṅkitāyām śaṅkitayoḥ śaṅkitāsu

Adverb -śaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria