Declension table of ?śaṅkinī

Deva

FeminineSingularDualPlural
Nominativeśaṅkinī śaṅkinyau śaṅkinyaḥ
Vocativeśaṅkini śaṅkinyau śaṅkinyaḥ
Accusativeśaṅkinīm śaṅkinyau śaṅkinīḥ
Instrumentalśaṅkinyā śaṅkinībhyām śaṅkinībhiḥ
Dativeśaṅkinyai śaṅkinībhyām śaṅkinībhyaḥ
Ablativeśaṅkinyāḥ śaṅkinībhyām śaṅkinībhyaḥ
Genitiveśaṅkinyāḥ śaṅkinyoḥ śaṅkinīnām
Locativeśaṅkinyām śaṅkinyoḥ śaṅkinīṣu

Compound śaṅkini - śaṅkinī -

Adverb -śaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria