Declension table of ?śaṅkhoddhāra

Deva

NeuterSingularDualPlural
Nominativeśaṅkhoddhāram śaṅkhoddhāre śaṅkhoddhārāṇi
Vocativeśaṅkhoddhāra śaṅkhoddhāre śaṅkhoddhārāṇi
Accusativeśaṅkhoddhāram śaṅkhoddhāre śaṅkhoddhārāṇi
Instrumentalśaṅkhoddhāreṇa śaṅkhoddhārābhyām śaṅkhoddhāraiḥ
Dativeśaṅkhoddhārāya śaṅkhoddhārābhyām śaṅkhoddhārebhyaḥ
Ablativeśaṅkhoddhārāt śaṅkhoddhārābhyām śaṅkhoddhārebhyaḥ
Genitiveśaṅkhoddhārasya śaṅkhoddhārayoḥ śaṅkhoddhārāṇām
Locativeśaṅkhoddhāre śaṅkhoddhārayoḥ śaṅkhoddhāreṣu

Compound śaṅkhoddhāra -

Adverb -śaṅkhoddhāram -śaṅkhoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria